Original

अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते ।अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ।विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा ॥ ६ ॥

Segmented

अधीत्य नीतिम् यस्मात् च नीति-युक्तः न दृश्यते अनभिज्ञः च साचिव्यम् गमितः केन हेतुना विद्या-युक्तः हि अविद्यः च धनवान् दुर्गतः तथा

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
नीतिम् नीति pos=n,g=f,c=2,n=s
यस्मात् यस्मात् pos=i
pos=i
नीति नीति pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
अनभिज्ञः अनभिज्ञ pos=a,g=m,c=1,n=s
pos=i
साचिव्यम् साचिव्य pos=n,g=n,c=2,n=s
गमितः गमय् pos=va,g=m,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
विद्या विद्या pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अविद्यः अविद्य pos=a,g=m,c=1,n=s
pos=i
धनवान् धनवत् pos=a,g=m,c=1,n=s
दुर्गतः दुर्गत pos=a,g=m,c=1,n=s
तथा तथा pos=i