Original

अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः ।धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ॥ ५ ॥

Segmented

अकार्यम् असकृत् कृत्वा दृश्यन्ते हि अधनाः नराः धन-युक्ताः तु अधर्म-स्थाः दृश्यन्ते च अपरे जनाः

Analysis

Word Lemma Parse
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
असकृत् असकृत् pos=i
कृत्वा कृ pos=vi
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
हि हि pos=i
अधनाः अधन pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अधर्म अधर्म pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p