Original

यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः ।मार्गन्नयशतैरर्थानमार्गंश्चापरः सुखी ॥ ४ ॥

Segmented

यदा प्रयत्नम् कृतवान् दृश्यते हि अफलः नरः मार्गमाणः नय-शतैः अर्थान् अ मार्गमाणः च अपरः सुखी

Analysis

Word Lemma Parse
यदा यदा pos=i
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हि हि pos=i
अफलः अफल pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
मार्गमाणः मार्ग् pos=va,g=m,c=1,n=s,f=part
नय नय pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
मार्गमाणः मार्ग् pos=va,g=m,c=1,n=s,f=part
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s