Original

यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात् ।नालभ्यं चोपलभ्येत नृणां भरतसत्तम ॥ ३ ॥

Segmented

यदि यत्नो भवेत् मर्त्यः स सर्वम् फलम् आप्नुयात् न अ लभ्यम् च उपलभ्येत नृणाम् भरत-सत्तम

Analysis

Word Lemma Parse
यदि यदि pos=i
यत्नो यत्न pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
लभ्यम् लभ् pos=va,g=n,c=1,n=s,f=krtya
pos=i
उपलभ्येत उपलभ् pos=v,p=3,n=s,l=vidhilin
नृणाम् नृ pos=n,g=,c=6,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s