Original

नालाभकाले लभते प्रयत्नेऽपि कृते सति ।लाभकालेऽप्रयत्नेन लभते विपुलं धनम् ।कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः ॥ २ ॥

Segmented

न अलाभ-काले लभते प्रयत्ने ऽपि कृते सति लाभ-काले ऽप्रयत्नेन लभते विपुलम् धनम् कृत-यत्न-अफलाः च एव दृश्यन्ते शतशो नराः

Analysis

Word Lemma Parse
pos=i
अलाभ अलाभ pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
प्रयत्ने प्रयत्न pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part
लाभ लाभ pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽप्रयत्नेन अप्रयत्न pos=n,g=m,c=3,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
विपुलम् विपुल pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
यत्न यत्न pos=n,comp=y
अफलाः अफल pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शतशो शतशस् pos=i
नराः नर pos=n,g=m,c=1,n=p