Original

तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि ।स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः ॥ १२ ॥

Segmented

तस्माद् दद्यात् न याचेत पूजयेद् धार्मिकान् अपि सु आभाषी प्रिय-कृत् शुद्धः सर्व-सत्त्व-अविहिंसकः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
याचेत याच् pos=v,p=3,n=s,l=vidhilin
पूजयेद् पूजय् pos=v,p=3,n=s,l=vidhilin
धार्मिकान् धार्मिक pos=a,g=m,c=2,n=p
अपि अपि pos=i
सु सु pos=i
आभाषी आभाषिन् pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
शुद्धः शुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
अविहिंसकः अविहिंसक pos=a,g=m,c=1,n=s