Original

दानेन भोगी भवति मेधावी वृद्धसेवया ।अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥ ११ ॥

Segmented

दानेन भोगी भवति मेधावी वृद्ध-सेवया अहिंसया च दीर्घ-आयुः इति प्राहुः मनीषिणः

Analysis

Word Lemma Parse
दानेन दान pos=n,g=n,c=3,n=s
भोगी भोगिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
सेवया सेवा pos=n,g=f,c=3,n=s
अहिंसया अहिंसा pos=n,g=f,c=3,n=s
pos=i
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
इति इति pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p