Original

भीष्म उवाच ।ईहमानः समारम्भान्यदि नासादयेद्धनम् ।उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ॥ १० ॥

Segmented

भीष्म उवाच ईहमानः समारम्भान् यदि न आसादयेत् धनम् उग्रम् तपः समारोहेत् न हि अनुप्तम् प्ररोहति

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ईहमानः ईह् pos=va,g=m,c=1,n=s,f=part
समारम्भान् समारम्भ pos=n,g=m,c=2,n=p
यदि यदि pos=i
pos=i
आसादयेत् आसादय् pos=v,p=3,n=s,l=vidhilin
धनम् धन pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
समारोहेत् समारुह् pos=v,p=3,n=s,l=vidhilin
pos=i
हि हि pos=i
अनुप्तम् अनुप्त pos=a,g=n,c=1,n=s
प्ररोहति प्ररुह् pos=v,p=3,n=s,l=lat