Original

युधिष्ठिर उवाच ।नाभागधेयः प्राप्नोति धनं सुबलवानपि ।भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ॥ १ ॥

Segmented

युधिष्ठिर उवाच न अभागधेयः प्राप्नोति धनम् सु बलवान् अपि भागधेय-अन्वितः तु अर्थान् कृशो बालः च विन्दति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अभागधेयः अभागधेय pos=a,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=2,n=s
सु सु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
भागधेय भागधेय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
तु तु pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
कृशो कृश pos=a,g=m,c=1,n=s
बालः बाल pos=a,g=m,c=1,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat