Original

भीष्म उवाच ।दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः ।साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम् ॥ ८ ॥

Segmented

भीष्म उवाच दुराचाराः च दुर्धर्षा दुर्मुखाः च अपि असाधवः साधवः शील-सम्पन्नाः शिष्ट-आचारस्य लक्षणम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुराचाराः दुराचार pos=a,g=m,c=1,n=p
pos=i
दुर्धर्षा दुर्धर्ष pos=a,g=m,c=1,n=p
दुर्मुखाः दुर्मुख pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
असाधवः असाधु pos=a,g=m,c=1,n=p
साधवः साधु pos=a,g=m,c=1,n=p
शील शील pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
शिष्ट शास् pos=va,comp=y,f=part
आचारस्य आचार pos=n,g=m,c=6,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s