Original

युधिष्ठिर उवाच ।असतां कीदृशं रूपं साधवः किं च कुर्वते ।ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ॥ ७ ॥

Segmented

युधिष्ठिर उवाच असताम् कीदृशम् रूपम् साधवः किम् च कुर्वते ब्रवीतु मे भवान् एतत् सन्तो असन्तः च कीदृशाः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असताम् असत् pos=a,g=m,c=6,n=p
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
साधवः साधु pos=a,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सन्तो सत् pos=a,g=m,c=1,n=p
असन्तः असत् pos=a,g=m,c=1,n=p
pos=i
कीदृशाः कीदृश pos=a,g=m,c=1,n=p