Original

प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः ।धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः ॥ ६ ॥

Segmented

प्रथमम् ब्रह्मणः पुत्रम् धर्मम् आहुः मनीषिणः धर्मिणः पर्युपासन्ते फलम् पक्वम् इव आशयः

Analysis

Word Lemma Parse
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
धर्मिणः धर्मिन् pos=a,g=m,c=1,n=p
पर्युपासन्ते पर्युपास् pos=v,p=3,n=p,l=lat
फलम् फल pos=n,g=n,c=2,n=s
पक्वम् पक्व pos=a,g=n,c=2,n=s
इव इव pos=i
आशयः आशय pos=n,g=m,c=1,n=s