Original

धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् ।देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ॥ ४ ॥

Segmented

धर्म एव रतिः तेषाम् आचार्य-उपासनात् भवेत् देव-लोकम् प्रपद्यन्ते ये धर्मम् पर्युपासते

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=7,n=s
एव एव pos=i
रतिः रति pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आचार्य आचार्य pos=n,comp=y
उपासनात् उपासन pos=n,g=n,c=5,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
प्रपद्यन्ते प्रपद् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat