Original

अर्चेद्देवानदम्भेन सेवेतामायया गुरून् ।निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम् ॥ ३६ ॥

Segmented

अर्चेद् देवान् अदम्भेन सेवेत अमायया गुरून् निधिम् निदध्यात् पारत्र्यम् यात्रा-अर्थम् दान-शब्दितम्

Analysis

Word Lemma Parse
अर्चेद् अर्च् pos=v,p=3,n=s,l=vidhilin
देवान् देव pos=n,g=m,c=2,n=p
अदम्भेन अदम्भ pos=n,g=m,c=3,n=s
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
अमायया अमाया pos=n,g=f,c=3,n=s
गुरून् गुरु pos=n,g=m,c=2,n=p
निधिम् निधि pos=n,g=m,c=2,n=s
निदध्यात् निधा pos=v,p=3,n=s,l=vidhilin
पारत्र्यम् पारत्र्य pos=a,g=m,c=2,n=s
यात्रा यात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दान दान pos=n,comp=y
शब्दितम् शब्दय् pos=va,g=m,c=2,n=s,f=part