Original

एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् ।धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ॥ ३५ ॥

Segmented

एक एव चरेद् धर्मम् न धर्म-ध्वजिकः भवेत् धर्म-वाणिजकाः हि एते ये धर्मम् उपभुञ्जते

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
ध्वजिकः ध्वजिक pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
वाणिजकाः वाणिजक pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat