Original

आशया संचितं द्रव्यं यत्काले नोपभुज्यते ।अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः ॥ ३३ ॥

Segmented

आशया संचितम् द्रव्यम् यत् काले न उपभुज्यते अन्ये च एतत् प्रपद्यन्ते वियोगे तस्य देहिनः

Analysis

Word Lemma Parse
आशया आशा pos=n,g=f,c=3,n=s
संचितम् संचि pos=va,g=n,c=1,n=s,f=part
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
pos=i
उपभुज्यते उपभुज् pos=v,p=3,n=s,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रपद्यन्ते प्रपद् pos=v,p=3,n=p,l=lat
वियोगे वियोग pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देहिनः देहिन् pos=n,g=m,c=6,n=s