Original

तस्मात्पापं न गूहेत गूहमानं विवर्धते ।कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत ॥ ३२ ॥

Segmented

तस्मात् पापम् न गूहेत गूहमानम् विवर्धते कृत्वा तु साधुषु आख्यातव्यम् ते तत् प्रशमयन्ति उत

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
गूहेत गुह् pos=v,p=3,n=s,l=vidhilin
गूहमानम् गुह् pos=va,g=n,c=1,n=s,f=part
विवर्धते विवृध् pos=v,p=3,n=s,l=lat
कृत्वा कृ pos=vi
तु तु pos=i
साधुषु साधु pos=a,g=m,c=7,n=p
आख्यातव्यम् आख्या pos=va,g=n,c=1,n=s,f=krtya
ते तद् pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
प्रशमयन्ति प्रशमय् pos=v,p=3,n=p,l=lat
उत उत pos=i