Original

यथा लवणमम्भोभिराप्लुतं प्रविलीयते ।प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ॥ ३१ ॥

Segmented

यथा लवणम् अम्भोभिः आप्लुतम् प्रविलीयते प्रायश्चित्त-हतम् पापम् तथा सद्यः प्रणश्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
लवणम् लवण pos=n,g=n,c=1,n=s
अम्भोभिः अम्भस् pos=n,g=n,c=3,n=p
आप्लुतम् आप्लु pos=va,g=n,c=1,n=s,f=part
प्रविलीयते प्रविली pos=v,p=3,n=s,l=lat
प्रायश्चित्त प्रायश्चित्त pos=n,comp=y
हतम् हन् pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
तथा तथा pos=i
सद्यः सद्यस् pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat