Original

यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते ।धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत् ॥ ३० ॥

Segmented

यथा वार्धुषिको वृद्धिम् देहभेदे प्रतीक्षते धर्मेण अपिहितम् पापम् धर्मम् एव अभिवर्धयेत्

Analysis

Word Lemma Parse
यथा यथा pos=i
वार्धुषिको वार्द्धुषिक pos=n,g=m,c=1,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
देहभेदे देहभेद pos=n,g=m,c=7,n=s
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
धर्मेण धर्म pos=n,g=m,c=3,n=s
अपिहितम् अपिधा pos=va,g=m,c=2,n=s,f=part
पापम् पाप pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिवर्धयेत् अभिवर्धय् pos=v,p=3,n=s,l=vidhilin