Original

ये तु धर्मं महाराज सततं पर्युपासते ।सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः ॥ ३ ॥

Segmented

ये तु धर्मम् महा-राज सततम् पर्युपासते सत्य-आर्जव-परे सन्तः ते वै स्वर्ग-भुजः नराः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat
सत्य सत्य pos=n,comp=y
आर्जव आर्जव pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
स्वर्ग स्वर्ग pos=n,comp=y
भुजः भुज् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p