Original

न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम् ।त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते ।अवराणां समानानां शिष्याणां च समाचरेत् ॥ २७ ॥

Segmented

न जातु त्वम् इति ब्रूयाद् आपन्नो ऽपि महत्तरम् त्वंकारो वा वधो वा इति विद्वत्सु न विशिष्यते अवराणाम् समानानाम् शिष्याणाम् च समाचरेत्

Analysis

Word Lemma Parse
pos=i
जातु जातु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
महत्तरम् महत्तर pos=a,g=n,c=2,n=s
त्वंकारो त्वंकार pos=n,g=m,c=1,n=s
वा वा pos=i
वधो वध pos=n,g=m,c=1,n=s
वा वा pos=i
इति इति pos=i
विद्वत्सु विद्वस् pos=a,g=m,c=7,n=p
pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
अवराणाम् अवर pos=a,g=m,c=6,n=p
समानानाम् समान pos=a,g=m,c=6,n=p
शिष्याणाम् शिष्य pos=n,g=m,c=6,n=p
pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin