Original

संस्कृतं पायसं नित्यं यवागूं कृसरं हविः ।अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम् ॥ २५ ॥

Segmented

संस्कृतम् पायसम् नित्यम् यवागूम् कृसरम् हविः अष्टकाः पितृ-दैवत्य वृद्धानाम् अभिपूजनम्

Analysis

Word Lemma Parse
संस्कृतम् संस्कृ pos=va,g=n,c=2,n=s,f=part
पायसम् पायस pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
यवागूम् यवागू pos=n,g=f,c=2,n=s
कृसरम् कृसर pos=n,g=n,c=2,n=s
हविः हविस् pos=n,g=n,c=2,n=s
अष्टकाः अष्टका pos=n,g=f,c=1,n=p
पितृ पितृ pos=n,comp=y
दैवत्य दैवत्य pos=a,g=f,c=1,n=p
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
अभिपूजनम् अभिपूजन pos=n,g=n,c=1,n=s