Original

स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ।यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम् ॥ २४ ॥

Segmented

स्वाध्याये भोजने च एव दक्षिणम् पाणिम् उद्धरेत् यच्छेद् वाच्-मनसी नित्यम् इन्द्रियाणाम् च विभ्रमम्

Analysis

Word Lemma Parse
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
भोजने भोजन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
उद्धरेत् उद्धृ pos=v,p=3,n=s,l=vidhilin
यच्छेद् यम् pos=v,p=3,n=s,l=vidhilin
वाच् वाच् pos=n,comp=y
मनसी मनस् pos=n,g=n,c=2,n=d
नित्यम् नित्यम् pos=i
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
pos=i
विभ्रमम् विभ्रम pos=n,g=m,c=2,n=s