Original

सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः ।श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ॥ २३ ॥

Segmented

सायम् प्रातः च वृद्धानाम् शृणुयात् पुष्कला गिरः श्रुतम् आप्नोति हि नरः सततम् वृद्ध-सेवया

Analysis

Word Lemma Parse
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
pos=i
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
शृणुयात् श्रु pos=v,p=3,n=s,l=vidhilin
पुष्कला पुष्कल pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
हि हि pos=i
नरः नर pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
वृद्ध वृद्ध pos=a,comp=y
सेवया सेवा pos=n,g=f,c=3,n=s