Original

वृद्धान्नातिवदेज्जातु न च संप्रेषयेदपि ।नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ॥ २० ॥

Segmented

वृद्धान् न अतिवदेत् जातु न च संप्रेषयेद् अपि न आसीनः स्यात् स्थितेषु एवम् आयुः अस्य न रिष्यते

Analysis

Word Lemma Parse
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
pos=i
अतिवदेत् अतिवद् pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
pos=i
pos=i
संप्रेषयेद् संप्रेषय् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
pos=i
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्थितेषु स्था pos=va,g=m,c=7,n=p,f=part
एवम् एवम् pos=i
आयुः आयुस् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
रिष्यते रिष् pos=v,p=3,n=s,l=lat