Original

भीष्म उवाच ।रजसा तमसा चैव समवस्तीर्णचेतसः ।नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः ॥ २ ॥

Segmented

भीष्म उवाच रजसा तमसा च एव समवस्तृ-चेतसः नरकम् प्रतिपद्यन्ते धर्म-विद्वेषिन् नराः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रजसा रजस् pos=n,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
समवस्तृ समवस्तृ pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
नरकम् नरक pos=n,g=n,c=2,n=s
प्रतिपद्यन्ते प्रतिपद् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
विद्वेषिन् विद्वेषिन् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p