Original

गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च ।गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ॥ १९ ॥

Segmented

गुरुभ्य आसनम् देयम् अभिवाद्य अभिपूज्य च गुरून् अभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया

Analysis

Word Lemma Parse
गुरुभ्य गुरु pos=n,g=m,c=4,n=p
आसनम् आसन pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
अभिवाद्य अभिवादय् pos=vi
अभिपूज्य अभिपूजय् pos=vi
pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
अभ्यर्च्य अभ्यर्च् pos=vi
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
आयुषा आयुस् pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s