Original

स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत् ।कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् ॥ १८ ॥

Segmented

स्व-देशे पर-देशे वा अपि अतिथिम् न उपवासयेत् कर्म वै सफलम् कृत्वा गुरूणाम् प्रतिपादयेत्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
देशे देश pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
वा वा pos=i
अपि अपि pos=i
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
pos=i
उपवासयेत् उपवासय् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
वै वै pos=i
सफलम् सफल pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
प्रतिपादयेत् प्रतिपादय् pos=v,p=3,n=s,l=vidhilin