Original

अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः ।तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि ॥ १६ ॥

Segmented

अमृतम् ब्राह्मणा गाव इति एतत् त्रयम् एकतः तस्माद् गो ब्राह्मणम् नित्यम् अर्चयेत यथाविधि

Analysis

Word Lemma Parse
अमृतम् अमृत pos=n,g=n,c=1,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
गाव गो pos=n,g=,c=1,n=p
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
एकतः एकतस् pos=i
तस्माद् तस्मात् pos=i
गो गो pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
अर्चयेत अर्चय् pos=v,p=3,n=s,l=vidhilin
यथाविधि यथाविधि pos=i