Original

होमकाले यथा वह्निः कालमेव प्रतीक्षते ।ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते ।न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम् ॥ १५ ॥

Segmented

होम-काले यथा वह्निः कालम् एव प्रतीक्षते ऋतु-काले तथा नारी ऋतुम् एव प्रतीक्षते न च अन्याम् गच्छते यः तु ब्रह्मचर्यम् हि तत् स्मृतम्

Analysis

Word Lemma Parse
होम होम pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
यथा यथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
एव एव pos=i
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तथा तथा pos=i
नारी नारी pos=n,g=f,c=1,n=d
ऋतुम् ऋतु pos=n,g=m,c=2,n=s
एव एव pos=i
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
गच्छते गम् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part