Original

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ॥ १३ ॥

Segmented

अतिथीनाम् च सर्वेषाम् प्रेष्याणाम् स्व-जनस्य च तथा शरण-कामानाम् गोप्ता स्यात् स्वागत-प्रदः

Analysis

Word Lemma Parse
अतिथीनाम् अतिथि pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्रेष्याणाम् प्रेष्य pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
शरण शरण pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्वागत स्वागत pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s