Original

वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च ।ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते ॥ १२ ॥

Segmented

वृद्धानाम् भार-तप्तानाम् स्त्रीणाम् बाल-आतुरस्य च ब्राह्मणानाम् गवाम् राज्ञाम् पन्थानम् ददते च ते

Analysis

Word Lemma Parse
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
भार भार pos=n,comp=y
तप्तानाम् तप् pos=va,g=m,c=6,n=p,f=part
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
बाल बाल pos=a,comp=y
आतुरस्य आतुर pos=a,g=m,c=6,n=s
pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
गवाम् गो pos=n,g=,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
पन्थानम् पथिन् pos=n,g=,c=2,n=s
ददते दा pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p