Original

चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम् ।ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् ॥ ११ ॥

Segmented

चित्रभानुम् अनड्वाहम् देवम् गोष्ठम् चतुष्पथम् ब्राह्मणम् धार्मिकम् चैत्यम् ते कुर्वन्ति प्रदक्षिणम्

Analysis

Word Lemma Parse
चित्रभानुम् चित्रभानु pos=n,g=m,c=2,n=s
अनड्वाहम् अनडुह् pos=n,g=,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
गोष्ठम् गोष्ठ pos=n,g=m,c=2,n=s
चतुष्पथम् चतुष्पथ pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
चैत्यम् चैत्य pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s