Original

पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः ।न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ॥ १० ॥

Segmented

पञ्चानाम् अशनम् दत्त्वा शेषम् अश्नन्ति साधवः न जल्पन्ति च भुञ्जाना न निद्रान्ति आर्द्र-पाणयः

Analysis

Word Lemma Parse
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
अशनम् अशन pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
शेषम् शेष pos=n,g=n,c=2,n=s
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p
pos=i
जल्पन्ति जल्प् pos=v,p=3,n=p,l=lat
pos=i
भुञ्जाना भुज् pos=va,g=m,c=1,n=p,f=part
pos=i
निद्रान्ति निद्रा pos=v,p=3,n=p,l=lat
आर्द्र आर्द्र pos=a,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p