Original

युधिष्ठिर उवाच ।प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः ।शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह ॥ ९ ॥

Segmented

युधिष्ठिर उवाच प्रत्यक्षम् लोकतः सिद्धम् लोकाः च आगम-पूर्वकाः शिष्ट-आचारः बहुविधो ब्रूहि तत् मे पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रत्यक्षम् प्रत्यक्ष pos=n,g=n,c=1,n=s
लोकतः लोक pos=n,g=m,c=5,n=s
सिद्धम् सिध् pos=va,g=n,c=1,n=s,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
आगम आगम pos=n,comp=y
पूर्वकाः पूर्वक pos=a,g=m,c=1,n=p
शिष्ट शास् pos=va,comp=y,f=part
आचारः आचार pos=n,g=m,c=1,n=s
बहुविधो बहुविध pos=a,g=m,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
पितामह पितामह pos=n,g=m,c=8,n=s