Original

तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा ।अग्राह्यमनिबद्धं च वाचः संपरिवर्जनम् ॥ ८ ॥

Segmented

तत्त्वेन आगमनम् राजन् हेतु-अन्त-गमनम् तथा अग्राह्यम् अनिबद्धम् च वाचः संपरिवर्जनम्

Analysis

Word Lemma Parse
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हेतु हेतु pos=n,comp=y
अन्त अन्त pos=n,comp=y
गमनम् गमन pos=n,g=n,c=1,n=s
तथा तथा pos=i
अग्राह्यम् अग्राह्य pos=a,g=n,c=1,n=s
अनिबद्धम् अनिबद्ध pos=a,g=n,c=1,n=s
pos=i
वाचः वाच् pos=n,g=f,c=6,n=s
संपरिवर्जनम् संपरिवर्जन pos=n,g=n,c=1,n=s