Original

तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् ।हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ।ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ॥ ७ ॥

Segmented

तद्-परेण एव न अन्येन शक्यम् हि एतत् तु कारणम् हेतूनाम् अन्तम् आसाद्य विपुलम् ज्ञानम् उत्तमम् ज्योतिः सर्वस्य लोकस्य विपुलम् प्रतिपद्यते

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
परेण पर pos=n,g=m,c=3,n=s
एव एव pos=i
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
हेतूनाम् हेतु pos=n,g=m,c=6,n=p
अन्तम् अन्त pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
विपुलम् विपुल pos=a,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat