Original

अथ चेन्मन्यसे चैकं कारणं किं भवेदिति ।शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च ।प्राणयात्रामनेकां च कल्पयानेन भारत ॥ ६ ॥

Segmented

अथ चेद् मन्यसे च एकम् कारणम् किम् भवेद् इति शक्यम् दीर्घेण कालेन युक्तेन अतन्द्रितेन च प्राणयात्राम् अनेकाम् च कल्पयानेन भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
चेद् चेद् pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
pos=i
एकम् एक pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
अतन्द्रितेन अतन्द्रित pos=a,g=m,c=3,n=s
pos=i
प्राणयात्राम् प्राणयात्रा pos=n,g=f,c=2,n=s
अनेकाम् अनेक pos=a,g=f,c=2,n=s
pos=i
कल्पयानेन कल्पय् pos=va,g=m,c=3,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s