Original

प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः ।नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च ।तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ॥ ५ ॥

Segmented

प्रत्यक्षम् कारणम् दृष्टम् हेतुकाः प्राज्ञ-मानिनः न अस्ति इति एवम् व्यवस्यन्ति सत्यम् संशयम् एव च तद् अयुक्तम् व्यवस्यन्ति बालाः पण्डित-मानिनः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
हेतुकाः हेतुक pos=a,g=m,c=1,n=p
प्राज्ञ प्राज्ञ pos=a,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
एवम् एवम् pos=i
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
बालाः बाल pos=n,g=m,c=1,n=p
पण्डित पण्डित pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p