Original

संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः ।दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ॥ ४ ॥

Segmented

संशयः सुगमो राजन् निर्णयः तु अत्र दुर्गमः दृष्टम् श्रुतम् अनन्तम् हि यत्र संशय-दर्शनम्

Analysis

Word Lemma Parse
संशयः संशय pos=n,g=m,c=1,n=s
सुगमो सुगम pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निर्णयः निर्णय pos=n,g=m,c=1,n=s
तु तु pos=i
अत्र अत्र pos=i
दुर्गमः दुर्गम pos=a,g=m,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
हि हि pos=i
यत्र यत्र pos=i
संशय संशय pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s