Original

भीष्म उवाच ।नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः ।शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि ॥ ३ ॥

Segmented

भीष्म उवाच न अस्ति अत्र संशयः कश्चिद् इति मे वर्तते मतिः शृणु वक्ष्यामि ते प्राज्ञ सम्यक् त्वम् अनुपृच्छसि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
प्राज्ञ प्राज्ञ pos=a,g=m,c=8,n=s
सम्यक् सम्यक् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat