Original

ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च ।एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥ २५ ॥

Segmented

ब्राह्मणान् एव सेवस्व सत्कृत्य बहु मन्य च एतेषु एव तु इमे लोकाः कृत्स्ना इति निबोध तान्

Analysis

Word Lemma Parse
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
एव एव pos=i
सेवस्व सेव् pos=v,p=2,n=s,l=lot
सत्कृत्य सत्कृ pos=vi
बहु बहु pos=a,g=n,c=2,n=s
मन्य मन् pos=vi
pos=i
एतेषु एतद् pos=n,g=m,c=7,n=p
एव एव pos=i
तु तु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
कृत्स्ना कृत्स्न pos=a,g=m,c=1,n=p
इति इति pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p