Original

प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः ।न स प्रमाणतामर्हो विवादजननो हि सः ॥ २४ ॥

Segmented

प्रमाणम् अप्रमाणम् वै यः कुर्याद् अबुधो नरः न स प्रमाण-ताम् अर्हो विवाद-जननः हि सः

Analysis

Word Lemma Parse
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
अप्रमाणम् अप्रमाण pos=n,g=n,c=2,n=s
वै वै pos=i
यः यद् pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अबुधो अबुध pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
प्रमाण प्रमाण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अर्हो अर्ह pos=a,g=m,c=1,n=s
विवाद विवाद pos=n,comp=y
जननः जनन pos=a,g=m,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s