Original

ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता ।तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः ॥ २३ ॥

Segmented

ब्राह्मणेषु च वृत्तिः या पितृपैतामहा उचिता ताम् अन्वेहि महा-बाहो स्वर्गस्य एते हि देशिकाः

Analysis

Word Lemma Parse
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
पितृपैतामहा पितृपैतामह pos=a,g=f,c=1,n=s
उचिता उचित pos=a,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अन्वेहि अन्वे pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
देशिकाः देशिक pos=a,g=m,c=1,n=p