Original

सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः ।अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर ॥ २१ ॥

Segmented

सदा एव भरत-श्रेष्ठ मा ते भूद् अत्र संशयः अन्धो जड इव अशङ्कः यद् ब्रवीमि तद् आचर

Analysis

Word Lemma Parse
सदा सदा pos=i
एव एव pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अन्धो अन्ध pos=a,g=m,c=1,n=s
जड जड pos=a,g=m,c=1,n=s
इव इव pos=i
अशङ्कः अशङ्क pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot