Original

उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर ।जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् ॥ २० ॥

Segmented

उक्तो मार्गः त्रयाणाम् च तत् तथा एव समाचर जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात्

Analysis

Word Lemma Parse
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मार्गः मार्ग pos=n,g=m,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
समाचर समाचर् pos=v,p=2,n=s,l=lot
जिज्ञासा जिज्ञासा pos=n,g=f,c=1,n=s
तु तु pos=i
pos=i
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
धर्मस्य धर्म pos=n,g=m,c=6,n=s
परितर्कणात् परितर्कण pos=n,g=n,c=5,n=s