Original

निर्णये वा महाबुद्धे सर्वधर्मभृतां वर ।प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥ २ ॥

Segmented

निर्णये वा महा-बुद्धे सर्व-धर्म-भृताम् वर प्रत्यक्षम् आगमो वा इति किम् तयोः कारणम् भवेत्

Analysis

Word Lemma Parse
निर्णये निर्णय pos=n,g=m,c=7,n=s
वा वा pos=i
महा महत् pos=a,comp=y
बुद्धे बुद्धि pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
प्रत्यक्षम् प्रत्यक्ष pos=n,g=n,c=1,n=s
आगमो आगम pos=n,g=m,c=1,n=s
वा वा pos=i
इति इति pos=i
किम् pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
कारणम् कारण pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin