Original

एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् ।पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा ॥ १९ ॥

Segmented

एक एव इति जानीहि त्रिधा तस्य प्रदर्शनम् पृथक् त्वे च एव मे बुद्धिः त्रयाणाम् अपि वै तथा

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
इति इति pos=i
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
त्रिधा त्रिधा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्रदर्शनम् प्रदर्शन pos=n,g=n,c=1,n=s
पृथक् पृथक् pos=i
त्वे त्व pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
वै वै pos=i
तथा तथा pos=i