Original

वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि ।पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् ॥ १७ ॥

Segmented

वेदाः प्रत्यक्षम् आचारः प्रमाणम् तत् त्रयम् यदि पृथक् त्वम् लभ्यते च एषाम् धर्मः च एकः त्रयम् कथम्

Analysis

Word Lemma Parse
वेदाः वेद pos=n,g=m,c=1,n=p
प्रत्यक्षम् प्रत्यक्ष pos=n,g=n,c=1,n=s
आचारः आचार pos=n,g=m,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
यदि यदि pos=i
पृथक् पृथक् pos=i
त्वम् त्व pos=n,g=n,c=1,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
कथम् कथम् pos=i