Original

युधिष्ठिर उवाच ।पुनरेवेह मे बुद्धिः संशये परिमुह्यते ।अपारे मार्गमाणस्य परं तीरमपश्यतः ॥ १६ ॥

Segmented

युधिष्ठिर उवाच पुनः एव इह मे बुद्धिः संशये परिमुह्यते अपारे मार्गमाणस्य परम् तीरम् अ पश्यतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
संशये संशय pos=n,g=m,c=7,n=s
परिमुह्यते परिमुह् pos=v,p=3,n=s,l=lat
अपारे अपार pos=n,g=n,c=7,n=s
मार्गमाणस्य मार्ग् pos=va,g=m,c=6,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part